B 90-11 Tattvānusandhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 90/11
Title: Tattvānusandhāna
Dimensions: 28 x 14 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: SAM 1880
Acc No.: NAK 4/795
Remarks:
Reel No. B 90-11 Inventory No. 77603
Title Tattvānusandhāna
Author Mahādeva Sarasvatī Muni
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 14.0 cm
Folios 27
Lines per Folio 10–14
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. saṃ. or ta. nu. saṃ. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1880
Place of Deposit NAK
Accession No. 4/795
Manuscript Features
In the Subject field of the NAK catalogue card, the Subject is wrongly mentioned as Bauddha Darśana.
Excerpts
Beginning
oṁ śrīgaṇeśāya namaḥ ||
brahmāhaṃ yatprasādena mayi viśvaṃ prakāśitaṃ ||
śrīmatsvayaṃ prakāśākhyaṃ praṇaumi jagatāṃ gurum || 1 ||
deho nāhaṃ śrotravāgādikāni
nāhaṃ buddhir nāham adhyāsamūlam ||
nāhaṃ satyānaṃdarūpaś cidātmā
māyāsākṣī kṛṣṇa evāham asmi || 2 ||
atha mokṣasya vākyārthajñānādhīnatvāt tasya ca padārthajñānādhīnatvāt tadarthaṃ tatpadārthaṃ nirūpayāmaḥ tatpadārthasya lakṣaṇaṃ dvividhaṃ || taṭasthalakṣaṇaṃ svarūpalakṣaṇaṃ ceti sṛṣṭisthitilayakāraṇa⟪ṃ⟫tvaṃ taṭasthalakṣaṇatvaṃ yato vā imāni bhaūtāni jāyaṃte yena jātāni jīvaṃti yat prayāṃty abhisaṃviśaṃtīti śruteḥ tad uktaṃ bhagavatā sūtrakāreṇa janmādy asya yata iti satyajñānānaṃdaḥ svarūpalakṣaṇaṃ satyaṃ jñānam anaṃtaṃ brahma ānaṃdo brahmeti vyajānād ityādiśruteḥ (fol. 1v1–6)
End
paramasukhapayodhau magnacitto maheśa
harividhisurmukhyān dehikaṃ deśimātraṃ
jagad api na vijāne pūrṇastyātmasaṃvit-
†sukhatadanudahamātmī† sarvasaṃsāraśūnyaḥ
yadukulavararatnakṛṣṇam anyā[ṃ]ś ca devān
manujapaśumṛgādīn brāhmaṇādīn najāne
paramasukhasumudre majjanāt tanmayo ham
gali(ta)nikhilabhedas satyabodhaikarūpaḥ (fol. 27v5–8)
Colophon
iti śrīparamahaṃsaparivrājakācāryaśrīmatsvayaṃprakāśānaṃdasarasvatīpūjya⟪śi⟫pā-daśiṣyabhagavanmahādevasarasvatīmuniviracitaṃ tattvānusaṃdhānaṃ samāptam
śubham bhavatu saṃvat 1880 phālgunasitapratipadi likhitam idaṃ pustakaṃ śubhāya bhūyāt (fol. 27v8–10)
Microfilm Details
Reel No. B 90/11
Date of Filming not indicated
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-02-2009
Bibliography