B 90-11 Tattvānusandhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/11
Title: Tattvānusandhāna
Dimensions: 28 x 14 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date: SAM 1880
Acc No.: NAK 4/795
Remarks:


Reel No. B 90-11 Inventory No. 77603

Title Tattvānusandhāna

Author Mahādeva Sarasvatī Muni

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 14.0 cm

Folios 27

Lines per Folio 10–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. saṃ. or ta. nu. saṃ. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1880

Place of Deposit NAK

Accession No. 4/795

Manuscript Features

In the Subject field of the NAK catalogue card, the Subject is wrongly mentioned as Bauddha Darśana.

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ ||

brahmāhaṃ yatprasādena mayi viśvaṃ prakāśitaṃ ||

śrīmatsvayaṃ prakāśākhyaṃ praṇaumi jagatāṃ gurum || 1 ||

deho nāhaṃ śrotravāgādikāni

nāhaṃ buddhir nāham adhyāsamūlam ||

nāhaṃ satyānaṃdarūpaś cidātmā

māyāsākṣī kṛṣṇa evāham asmi || 2 ||

atha mokṣasya vākyārthajñānādhīnatvāt tasya ca padārthajñānādhīnatvāt tadarthaṃ tatpadārthaṃ nirūpayāmaḥ tatpadārthasya lakṣaṇaṃ dvividhaṃ || taṭasthalakṣaṇaṃ svarūpalakṣaṇaṃ ceti sṛṣṭisthitilayakāraṇa⟪ṃ⟫tvaṃ taṭasthalakṣaṇatvaṃ yato vā imāni bhaūtāni jāyaṃte yena jātāni jīvaṃti yat prayāṃty abhisaṃviśaṃtīti śruteḥ tad uktaṃ bhagavatā sūtrakāreṇa janmādy asya yata iti satyajñānānaṃdaḥ svarūpalakṣaṇaṃ satyaṃ jñānam anaṃtaṃ brahma ānaṃdo brahmeti vyajānād ityādiśruteḥ (fol. 1v1–6)

End

paramasukhapayodhau magnacitto maheśa

harividhisurmukhyān dehikaṃ deśimātraṃ

jagad api na vijāne pūrṇastyātmasaṃvit-

†sukhatadanudahamātmī† sarvasaṃsāraśūnyaḥ

yadukulavararatnakṛṣṇam anyā[ṃ]ś ca devān

manujapaśumṛgādīn brāhmaṇādīn najāne

paramasukhasumudre majjanāt tanmayo ham

gali(ta)nikhilabhedas satyabodhaikarūpaḥ (fol. 27v5–8)

Colophon

iti śrīparamahaṃsaparivrājakācāryaśrīmatsvayaṃprakāśānaṃdasarasvatīpūjya⟪śi⟫pā-daśiṣyabhagavanmahādevasarasvatīmuniviracitaṃ tattvānusaṃdhānaṃ samāptam

śubham bhavatu saṃvat 1880 phālgunasitapratipadi likhitam idaṃ pustakaṃ śubhāya bhūyāt (fol. 27v8–10)

Microfilm Details

Reel No. B 90/11

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-02-2009

Bibliography